Bhagavad Gita

Bhagavad Gita Bhagavad Gita: Chapter 1, Verse 1 धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।dhṛitarāśhtra uvācha dharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāśhchaiva kimakurvata sañjayadhṛitarāśhtraḥ uvācha—Dhritarashtra said; dharma-kṣhetre—the…

Continue ReadingBhagavad Gita

Ganesha Bhakti

Slokas अगजानन पद्मार्कं - Agajanana Padmarkam अगजानन पद्मार्कंअगजानन पद्मार्कं गजाननं अहर्निशम् ।अनेकदंतं भक्तानां एकदन्तं उपास्महे ॥Agaja-[A]anana Padma-Arkam Gaja-[A]ananam Aharnisham |Aneka-Dam-Tam Bhaktaanaam Eka-Dantam Upaasmahe ||Meaning:1: As the Rays from the Lotus-Face…

Continue ReadingGanesha Bhakti

Lakshmi Bhakti

Stotras कनकधारा स्तोत्रम् - Kanakadhara Stotram कनकधारा स्तोत्रम् – अङ्गं हरेः पुलकभूषणमाश्रयन्ती अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥१॥ Anggam Hareh Pulaka-Bhuussannam-Aashrayantii Bhrngga-Anggan[a-I]eva Mukula-[A]abharannam Tamaalam…

Continue ReadingLakshmi Bhakti

Saraswati Bhakti

Shalok नमस्ते शारदे देवी - Namaste Sharade Devi नमस्ते शारदे देवी काश्मीरपुरवासिनि नमस्ते शारदे देवी काश्मीरपुरवासिनि त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ Namaste Shaarade Devii Kaashmiira-Pura-Vaasini Tvaam-Aham Praarthaye…

Continue ReadingSaraswati Bhakti

Shiva Bhakti

Shalok करचरण कृतं - Kara Carana Kritam करचरण कृतंकरचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधं ।विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेव शम्भो ॥Kara-Caranna Krtam Vaak-Kaaya-Jam…

Continue ReadingShiva Bhakti

Vishnu Bhakti

Shloka कायेन वाचा मनसेन्द्रियैर्वा - Kayena Vaca Manasendriyairvaa कायेन वाचा मनसेंद्रियैर्वा कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै । नारायणयेति समर्पयामि ॥ Kaayena Vaacaa Manase[a-I]ndriyair-Vaa…

Continue ReadingVishnu Bhakti

Gayatri Bhakti

Vedic Mantras गायत्री मन्त्रः - Gayatri Mantra गायत्री मन्त्रः – ॐ भूर्भुवः स्वः ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ Om Bhuur-Bhuvah Svah Tat-Savitur-Varennyam Bhargo…

Continue ReadingGayatri Bhakti

Gurudeva Bhakti

ध्यानमूलं गुरुर्मूर्तिः - Dhyana Mulam Gurur Murti ध्यानमूलं गुरुर्मूर्तिःध्यानमूलं गुरुर्मूर्तिःपूजामूलं गुरुर्पदम् ।मन्त्रमूलं गुरुर्वाक्यंमोक्षमूलं गुरूर्कृपा ॥Dhyaana-Muulam Gurur-MuurtihPuujaa-Muulam Gurur-Padam |Mantra-Muulam Gurur-VaakyamMokssa-Muulam Guruur-Krpaa ||Meaning:1: The Root of Meditation is the Form of the…

Continue ReadingGurudeva Bhakti

Hanuman Bhakti

Slokas अंजनीगर्भ संभूत - Anjani Garbha Sambhuta अंजनीगर्भ संभूतअंजनीगर्भ संभूत कपीन्द्र सचिवोत्तम । रामप्रिय नमस्तुभ्यं हनुमन् रक्ष सर्वदा ॥Amjanii-Garbha Sambhuuta Kapii-[I]ndra Sacivo[a-U]ttama | Raama-Priya Namas-Tubhyam Hanuman Rakssa Sarvadaa ||Meaning: 1:…

Continue ReadingHanuman Bhakti